Sanskrit-English Buddhist Dictionary

IAST

Devanāgarī

English

A

Ā, ā,

Abhidharma

अभिधर्म

The Buddhist doctrine

Ācārya

आचार्य

Teacher

Adinnādānā veramaṇī sikkhāpadaṃ samādiyāmi

2nd Sīla

Adhiṣṭhāna

अधिष्ठान)

Determination

Ādi-Buddha

आदिबुद्ध

Primordial Buddha/Vairoçanā

Ājñātakauṇḍinya

??- कौण्डिन्य

Disciple of the Buddha

Āgama

आगम

Small stories

Ahiṃsā

अहिंसा

Non-violence

Ā lāyavijñāna

आलयविज्ञान

Storehouse Consciousness

Akṣobhya Buddha

अक्षोभ्य-बुद्ध

1 of the 5 Dhyani Buddhas

Amitābha Buddha

अमिताभ-बद्ध

1 of the 5 Dhyani Buddhas

Amoghasiddhi Buddha

अमोघसिद्धि-बुद्ध

1 of the 5 Dhyani Buddhas

Amitāyus

अमितायुस्

Variation of Amitābha

Anāgāmin

अनागामिन्

Non-returner

Anagārika

अनगारिक

8-precepts lay-person

Ānāpānasati (Pali)

Breathing techinque

Ānāpānasmṛti (Sanskrit)

आनपानस्मृति

Breathing techinque

Anātmalakṣaṇa Sūtra

Sūtra of No-self

Anātman

अनात्मन्

Non-ego

Anavamadarśin Buddha

अनवमदर्शिन्- बुद्ध

10th Prehistoric Buddha

Anitya

अनित्य

Impermanence

Anjāli

अञ्जलि

Greeting

Anuttara

अनुत्तर

Unsurpassed

Anuttara Samyak Sambodhi

अनुत्तर-सम्यक्-बोधि

Unsurpassed True Enlightenment

Arhat

अर्हत्

Worthy One

Arthadarśin Buddha

अर्थदर्शिन्-बुद्ध

17th Prehistoric Buddha

Asaṅga

आसङ्ग

Co-Founder of Yogaçara

Ā srava

आसव

Fluxes

Asura

असुर

Demigod

Ā ryā

आर्य

Noble

Ā ryāṣṭāṅgamārga

आर्याष्टाङ्गमार्ग

Noble 8-fold Path

Aśvaghoṣa

Scholarmonk

Ātman

आत्मन्

Self

Avalokiteśvara

अवलोकितेश्वर

A Bodhisattva

Avataṃsaka

आवतंसक

Flower Ornament

Avidyā

अविद्या

Ignorance

B

Bhaiṣajyaguru

भैषज्यगुरु

Medicine Buddha

Bhava

भाव

Becoming

Bhāvaçakra

भवचक्र

Wheel of Existence

Bhāvaviveka

500-570

Bhāvāna

भावना

Meditation

Bhikṣu

भिक्षु

Fully ordained Monk

Bhikṣuni

भिक्षुणी

Fully ordained Nun

Bhutatathātā

Buddhanature

Bīja

बीज

Seed

Bodhi

बोधि

Awakening

Bodhicitta

बोधिचित्त

Awakening spirit

Bodhisattva

बोधिसत्त्व

Holy being

Brahmavihārā

चत्वारि ब्रह्मविहारा

4 noble meditations

Buddha

बुद्ध

C, Ç,

Catvāri Ā ryasatyāni

चत्वारि आर्यसत्यानि

4-fold Noble Truths

Çandrakīrti

600-650

Cetanā

चेतना

Volition

Caitya

चेतिय

Relic vessel

Chandas

छन्दस्

Purposes

D

Dākinī

डाकिनी

Female demon

Dāna

दान

Giving/Sharing

Davādasa Nidāna

12 Dependent Originations

Dharmadarśin Buddha

18th Prehistoric Buddha

Dhammapada

धम्मपद

Book

Deva

देव

God

Dhāraṇī

धारणी

Long mantra/Holy Spell

Dharmaçakra

धर्मचक्र

Wheel of the Law

Dharṃadhātu

धर्म??

Realm of reality

Dharṃākāra

धर्म??

Amithāba

Dharṃalaksana

धर्म??

Dharma characteristics

Dharṃakāya

धर्मकाय

Law Body/Dharma Realm

Dharṃaṃ

धर्म

The Teaching/Ritual Spelling

Dharṃatā

Nature of Reality/See Tathātā

Dharmapāla

धर्मपाल

A Wrathful Deity

Dhyāna

ध्यान

Meditation/Chán/

Zen

Dīpankara Buddha

दीपंकर-बुद्ध

4th Prehistoric Buddha

Duḥkha

दुःख

Sorrow, suffering

Dveṣa

द्वेष

Aversion

E

Ekāyāna

एक-यान

The One Path

“Evaṃ me sūttam..” (Pali)

Evaṃ mayā śrūtaṃ (Sanskrit)

“Such Have I Heard..”

F

G

Garuḍa

गरुड़

Mythical bird-god

Gaté Gaté Pāragate, Pārasaṃgate Bodhi Svāhā

Heart Mantra: Gone Gone Gone Beyond Gone Further Than Enlightenment, Svaha

Gṛdhrakūṭa

A Holy Mountain

Gaṇḍavyūha-Sūtra

Part of the Āvataṃsaka-sūtra

Gautama

गौतम

The Buddha

H

Hīnayāna

हीनयान

Smaller Vehicle/Theravada

I

Isipatana

A Place/Park

J

Jambudvīpa

जम्बुद्वीप

India, Mythical

Jñānagupta

ज्ञानगुप्त

523-600

K

Kāmesu micchācāra veramaṇī sikkhāpadaṃ samādiyāmi

3rd Sīla


Kanakamuni Buddha

कनकमुनि- बुद्ध

26th Prehistoric Buddha

Karman

कर्मन्

Law of Retribution

Karmadana

कर्मन्-दान

Superintendent

Karmasthana

Meditational Work-place

Karuṇā

करुणा

Compassion

Kāṣāya

काषाय

Cloak

Kāśyapa Buddha

काश्यप- बुद्ध

27th Prehistoric Buddha

Kāśyapa Mātaṇga

कश्यप-???

First Indian Monk in China (78C.E).

(Maha-)Kāśyapa

(महा-)कश्यप

1st Chán Ancestor

Kauṇḍinya

कौण्डिन्य

5th Prehistoric Buddha/Disciple of The Buddha, 1 st Arhat

Kāya

काय

Realm

Kiṃnara

किंनर

Celestial Musicians/Lovers

Kleśa

क्लेश

Affliction

Koṇāgamana Buddha/

Kanakumi Buddha

??-बुद्ध

26th Prehistoric Buddha

Krakucchaṃda Buddha

क्रकुच्छंद-बुद्ध

25th Prehistoric Buddha

Kṣānti

Endurance/ 3rd Pāramitā

Kumārajīva

कुमारजीव

344-409/13

Kumbhāṇḍa

कुम्भाण्ड

Small ugly spirit

Kuśala

कुशल

Wholesome

Kuṣāṇ

Korean Empire

L

Laṅkāvatāra Sūtra

लंकावतारसूत्र

Basic Chán Sūtra

Lobha

Greed

Loçanā Bodhisattva

Lokapāla

चतुर्महाराज

4 Guardian Kings

M

Mādhyamā-prati-pada

मध्यम-????-पद

The Middle Way

Mādhyamaka

मध्यमक

School

Mādhyamika

महायान

Practitioner of Madhyamaka

Mahā

महा

Large

Mahābhūta

महा-भूत

4 Great Elements

Mahāmudrā

महा-मुद्रा

Direct understandning of Sunyata-Samsara

Mahāsiddha

महा- सिद्ध

Great Adept

Maitreya Buddha

मैत्रेय-बुद्ध

Future Buddha

Mahāyāna

महायान

Great Vehicle

Mahāyāna – Śraddhotpāda-śāstra

महायान-????- सूत्र

Awakening Of faith In The Mahāyāna

Mahāvaipulya Buddhā-vataṃsaka Sūtra

महा ???? सूत्र

The Flower Ornament Scripture

Mahā Parinirvāṇa Sūtra

महा परिनिर्वाण सूत्र

The Post Nirvāṇa Scripture

Mahā Prajñā Pāramitā Sūtra

महा प्रज्ञा पारमिता सूत्र

Mahāsatipaṭṭhāna Sutta

महास्मृतिपट्टनसूत्र

Meditation Manual

Mahāsattva

महासत्त्व

Great Liberated Being

Mahāsthāmaprāpta

महास्थामप्राप्त

A Monk

Mahoraga

महोरग

Deity

Maitri

मैत्री

Maitri

Maṃgala Buddha

??- बुद्ध

6th Prehistoric Buddha

Māna

मान

Arrogance

Manas-vijñāna

मानस-विज्ञान

7th Conciusness

Maṇḍala

मण्डल

Meditational Diagram

Mañjuśrī

文殊菩薩

Bodhisattva of wisdom

Mantra

मन्त्र

Repetetive formula

Māra

मार

The Devil

Mārga

मार्ग

The Path

Medhaṃkara Buddha

??- बुद्ध

2nd Prehistoric Buddha

Moha

मोह

Delusion/Ignorance

Mokṣa

मोक्ष

Freedom from rebirth

Mudrā

मुद्रा

Symbolic hand positions

Mulamādhya-Makakarika

A Middle Way Scripture

Musāvādā veramaṇī sikkhāpadaṃ samādiyāmi

(Pali)

4th Śīla

N, Ņ,

ņ ,ṇ, ñ,

Nāgārjuna

नागार्जुन

2nd Century

Nāmarūpa

नामारूपा

”Name & Form”

Nāmó/Namaḥ

नमः

Veneration/Hail

Nārada Buddha

??- बुद्ध

12th Prehistoric Buddha

Nāraka

नरक

Cold & Hot Hells

Nikāya

निकाय

Kind of Scripture

Nirmāṇakāya

निर्माणकाय

3rd Aspect of the Buddha

Nirodha

निरोध

Cessation

Nirvāṇa

निर्वाण

Freedom from Rebirth/Enlightenment

O

P

Paduma Buddha

??- बुद्ध

11th Prehistoric Buddha

Padmottara Buddha

पद्मोत्तर- बुद्ध

13th Prehistoric Buddha

Pañca

पञ्चन्

Five

Pañca Śīla

पञ्चशील

5 Moral Rules

Pañca Skandha

स्कन्ध

5 Aggregates

Pāṇātipātā veramaṇī sikkhāpadaṃ samādiyāmi

(Pali)

1st Śīla

Paramārtha Satya

2 Truth Doctrine

Pāramitā

पारमिता

Perfection

Parinirvāṇa

परिनिर्वाण

Nirvāṇa after death

Pātra

Set of monks 3 eating bowls

Piṇḍapāta

पिण्डपात

Alms round

Piṭaka

पिटक

Kind of Scripture

Prajñā

प्रज्ञा

Wisdom

Prajñāpāramitā

प्रज्ञापारमिता

Truth of Wisdom

Prajñātārā

Prajnadhara

Prajñāpāramitāhṛdaya Sūtra

प्रज्ञापारमिता-हृदय- सूत्र

Heart of Wisdom Scripture

Prāṇa

प्राण

Life energy

Prasaṅgika

प्रासङ्गिक

A Mādhyamaka School

Pratītyasamutpāda

प्रतीत्यसमुत्पाद

Dependent Origination

Pratyeka Buddha

??- बुद्ध

One who achieves enlightenment alone

Pravrajya

प्रव्रज्य

Leaving Home/Go Forth

Priyadarśin Buddha

??- बुद्ध

16th Prehistoric Buddha

Pūjā

पूजा

Devotional Chanting

Punarbhava

Rebirth

Puṇya

Merit

Puruṣa

पुरुष

Cosmic Being/Self


Puṣya Buddha

पुष्य- बुद्ध

21st Prehistoric Buddha

R

Rāga

राग

Clinging

Raivata Buddha

??- बुद्ध

8th Prehistoric Buddha

Ratnasambhava Buddha

रत्नसम्भव-बुद्ध

Dhyāni-Buddha, The Jewel Born

Rūpa

रूप

Form

S, Ś

Saddharma Puṇḍarīka Sūtra

सद्धर्म पुण्डरीक सूत्र

The Lotus Sūtra

Sahā

सह

Division of the world/Mighty

Śākya

शक्य

Able

Śakyamuni

शाक्यमुन

Sage of the Śakyas

Sakradāgāmin

सकृदागामिन्

“Once Returner”

Śamatha

शमथ

Tranquility

Samādhi

समाधि

Trancendent Union

Sambhogakāya

संभोगकाय

Body of Bliss

Saṃghaṃ

सङ्घ

Ritual form of Saṅgha

Saṃjñā

संज्ञा

To know

Saṃkalpa

संकल्प

Resolve

Saṃsāra

संसार

Cycle of birth and death

Saṃskāra

संस्कार

Formations

Samudaya

समुदय

Origin of Suffering

Samyag

सम्यक्

Complete

Samvŗti Satyá

???-सत्य

Conventional Truth

Saṃyutta Nikāya

???- निकाय

Connected Discourses. No 3 of Sūtra Piṭaka

Saṅgha

सङ्घ

Community

Saṅkhāra

संस्कार

Pali form of Saṃskāra

Saptakoṭibuddhamātṛ

Cundī

Dhāraṇī Sūtra

Śaraṇa

शरण

Refuge

Śaraṇaṃkara Buddha

??- बुद्ध

3rd Prehistoric Buddhas

Śāriputra

शारिपुत्र

Ca 500 b.c.

Śarīra

शरीर

Relic

Sarvāstivāda

School/Abhidharma tradition

Śāstra

शास्त्र

Kind of Scripture

Satipaṭṭhāna Sutta

स्मृत्युपस्थान

Pali for Smṛtyupasthāna

Ṣaṭh

साथ

60/To go with

Satya

सत्य

True/Truth

Sautrāntika

School/”Those who rely upon the sutras”

Siddhārtha

सिद्धार्थ

Birth name of the Buddha

Siddhārtha Buddha

सिद्धार्थ-बुद्ध

19th Prehistoric Buddha

Śikhīn Buddha

शिखिन्-बुद्ध

23rd Prehistoric Buddhas (of 28)

Śīla

सील

Rule

Sitātapatroṣṇīṣa dhāraṇi

Mantra from Śūraṅgama Sūtra

Skandha

स्कन्ध

5 Aggregates

Smṛti

स्मृति

Mindfulness

Smṛtyupasthāna

स्मृत्युपस्थान

Foundation of Mindfulness

Śobhita Buddha

9th Prehistoric Buddha

Śramaṇa

श्रमण

Mendicant

Śrāmaṇera

श्रामणेर

Novice monk

Śrāvaka

श्रावक

“Hearer”/Disciple

Śrāvakayāna

श्रावकयान

Vehicle of the listeners

Śrāvastī

श्रावस्ती

A City

Śrīmālādevī

Queen, 6th century B.C.

Śrotāpanna

Stream-enterer

Sthavira

स्थविर

Elder

Sthaviravadin

Sect of the Elders

Śubhakarasiṃha

637-735

Subhūti

6th century B.C.

Sudhanakumâra

Śuddhodana

शुद्धोदन

The Buddhas Father

Sujāta Buddha

सुजात-बुद्ध

15th Prehistoric Buddha

Sukha

सुख

Bliss

Sukhāvatī

सुखावती

The Pure Land

Sukhāvatīvyūha Sūtra

Greater & Smaller Pure Land Scriptures

Sumanas Buddha

7th Prehistoric Buddha

Sumedha Buddha

सुमेध-बुद्ध

14th Prehistoric Buddha

Sunīta

Disciple of the Buddha

Śūnyavāda

शून्य-वद

Sect of Śūnyatā followers

Śūnyatā

शून्यता

“Devoid of..”

Surāmeraya Majja Pamādaṭṭhānā Veramaṇī Sikkhāpadaṃ Samādiyāmi

5th Śīla

Śurangama Sūtra

शूरङ्गम सूत्र-सूत्र

Important Chán Scripture

Śurangama Samādhi Sūtra

शूरङ्गम सूत्र- समाधि-सूत्र

Esoteric Meditation Scripture

Sūtra

सूत्र

Holy Scripture

Sūtra-Piṭaka

सूत्र पिटक

Theravāda Scripture

Svabhāva

स्वभाव

Essential Nature

T

Tathāgata

तथागत

The Fully Enlightened One

Tathāgatagarba

तथागत-गर्भ

Buddha-nature

Tathātā

तथाता

“Suchness”

Theravāda

थेरवाद

Path of the Elders

Tiṣya

??-बुद्ध

20th Prehistoric Buddha

Trikāya

त्रि-?

3 Bodies/Realms of the Buddha

Trilakṣaṇa

त्रिलक्षण

3 Characteristics of all phenomena

Triloka

त्रि-लोक

3 Worlds

Tripiṭaka

त्रिपिटक

3 Baskets

Triratna

त्रि-रत्न

3 Juvels

Triviṣa

त्रिविष

3 Poisons

Tṛ́ṣṇā

तृष्णा

Desire/Thirst for..

Tṛṣṇaṃkara Buddha

??-बुद्ध

1st Prehistoric Buddha

U

Upādāna

उपादान

Clinging

Upādhyāy

उपाध्याय

Guru/Teacher

Upāsaka

उपासक

Lay Male Adept

Upāsikā

उपसक

Lay Female Adept

Upāya

उपाय

Expedient Means

Upekṣā

उपेक्षा

Equanimity

`Ûrṇā

ऊर्णा

Spiral hairdot between eyebrows (3rd eye)

Uṣṇīṣa

उष्णीष

Proturberance on top of the Buddhas head.

V

Vaiśravaṇa

वैश्रवण

A Heavenly King

Vairoçanā Buddha

वैरोचन-बुद्ध

THE Buddha

Vaiśākha

वैशाख

The Buddhas Birthday in May

Vajracchedikā Prajñāpāramitā Sūtra

वज्रच्छेदिकाप्रज्ञापारमितासूत्र

Diamond-cutter Scripture

Vajrayāna

वज्रयान

The Diamond Vehicle/Tib. Buddhism

Varanasi

बनारस

Banāras

Vāsanā

वासना

Habitual

Vasubandhu

वसुबन्धु

Co-founder of Yogaçara

Vedanā

वेदना)

Feeling/Sensation; 2nd of 5 Skandhas

Vijñāna

विज्ञान

Discrimination 5th of 5 Skandhas

Vimalakīrti Nirdeśa Sūtra

विमलकीर्तिनिर्देश-सूत्र

Layman Vimalakīrti’s instructions

Vinaya

विनय

Rules/Regulations

Vinaya-Piṭaka

विनय-पिटक

“Basket” of Monks Rules

Vipāka

Ripening of Karma

Vipaśyin Buddha

22nd Prehistoric Buddha

Vipaśyanā

विपश्यना

Insight

Vīrya

वीर्य

Energy/4th of 6 Pāramitā’s

Viśvabhū Buddha

विश्वभू-बुद्ध,

24th of Prehistoric Buddhas

Vyāyāma

व्यायाम

Right Effort/6th of 8-fold Path

Z

Y

Yāna

यान

Path/Vehicle

Yakṣa

यक्ष

Benevolent Spirit

Yogaçara

चर-योग

School

Föregående
Föregående

Chinese-English Buddhist Dictionary